B 320-19 Bhāminīvilāsa

Manuscript culture infobox

Filmed in: B 320/19
Title: Bhāminīvilāsa
Dimensions: 25.3 x 8.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/170
Remarks:


Reel No. B 320-19

Title Bhāminīvilāsa

Author Jagannātha

Subject Kāvya

Language Sanskrit

Reference SSP 3758

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.3 x 8.7 cm

Folios 19

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. vi. and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1677

Place of Deposit NAK

Accession No. 4/170

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

digaṃte śrūyante madamalinagaṇḍāḥ karaṭinaḥ

kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||

idānīṃ lokesminn anupamaśikhānāṃ punar ayaṃ

nakhānāṃ pāṇḍityaṃ prakaṭayatu kasmin mṛgapatiḥ || 1 ||

(fol. 1v1‒3)


«Sub-colophons»

iti śrīpaṃḍitarājajagannāthaviracite prāstāvike bhāminīvilāse prathamavilāsaḥ || || (fol.8r6‒7)

iti śrīpaṃḍitarājajagannāthaviracite bhāminīvilāse śṛṃgāre dvitīyo vilāsaḥ || || (fol.15r4)

iti śrībhāminīvilāse karuṇatṛtīyavilāsa||ḥ(!) || (fol.16v5)


End

nirmāṇe yadi mārmiko si nitarāmātyaṃtapākadravan-

mudvīkāmadhumādhurīmadapa‥hāroddhurāṇāṃ girām ||

kāvyaṃ tarhi sakhe sukhena kathaya tvaṃ sanmukhe mādṛśāṃ

no ced duṣkṛtamātmanā kṛtam iva svān tādbahirmā kṛthāḥ || 30 ||


dhuryyair api mādhuryyai(!) drākṣākṣīrekṣumāchikasudhānāṃ ||

vaṃdyaiva mādhurīyaṃ paṃditarājasya kavitāyāḥ || 31 || || 253 ||

(fol. 19v9‒12)


Colophon

iti śrīpaṇḍitarāya(!)jagannāthaviracite bhāminīvilāse śāṃtaś caturtho vilāsaḥ samāptaṃ(!) śubham astu || cha || śrīśāke 1677 māse āṣāḍhaṃ śukla 4 vāre da(?) trikuṭācalaparvatarājadhānyāṃ || śrīśrīgaṇeśāya namaḥ|| śrīma

Microfilm Details

Reel No. B 320/19

Date of Filming 12-07-1972

Exposures 25

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 01-09-2010