B 320-19 Bhāminīvilāsa
Manuscript culture infobox
Filmed in: B 320/19
Title: Bhāminīvilāsa
Dimensions: 25.3 x 8.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/170
Remarks:
Reel No. B 320-19
Title Bhāminīvilāsa
Author Jagannātha
Subject Kāvya
Language Sanskrit
Reference SSP 3758
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.3 x 8.7 cm
Folios 19
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. vi. and in the lower right-hand margin under the word rāmaḥ
Date of Copying ŚS 1677
Place of Deposit NAK
Accession No. 4/170
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
digaṃte śrūyante madamalinagaṇḍāḥ karaṭinaḥ
kariṇyaḥ kāruṇyāspadam asamaśīlāḥ khalu mṛgāḥ ||
idānīṃ lokesminn anupamaśikhānāṃ punar ayaṃ
nakhānāṃ pāṇḍityaṃ prakaṭayatu kasmin mṛgapatiḥ || 1 ||
(fol. 1v1‒3)
«Sub-colophons»
iti śrīpaṃḍitarājajagannāthaviracite prāstāvike bhāminīvilāse prathamavilāsaḥ || || (fol.8r6‒7)
iti śrīpaṃḍitarājajagannāthaviracite bhāminīvilāse śṛṃgāre dvitīyo vilāsaḥ || || (fol.15r4)
iti śrībhāminīvilāse karuṇatṛtīyavilāsa||ḥ(!) || (fol.16v5)
End
nirmāṇe yadi mārmiko si nitarāmātyaṃtapākadravan-
mudvīkāmadhumādhurīmadapa‥hāroddhurāṇāṃ girām ||
kāvyaṃ tarhi sakhe sukhena kathaya tvaṃ sanmukhe mādṛśāṃ
no ced duṣkṛtamātmanā kṛtam iva svān tādbahirmā kṛthāḥ || 30 ||
dhuryyair api mādhuryyai(!) drākṣākṣīrekṣumāchikasudhānāṃ ||
vaṃdyaiva mādhurīyaṃ paṃditarājasya kavitāyāḥ || 31 || || 253 ||
(fol. 19v9‒12)
Colophon
iti śrīpaṇḍitarāya(!)jagannāthaviracite bhāminīvilāse śāṃtaś caturtho vilāsaḥ samāptaṃ(!) śubham astu || cha || śrīśāke 1677 māse āṣāḍhaṃ śukla 4 vāre da(?) trikuṭācalaparvatarājadhānyāṃ || śrīśrīgaṇeśāya namaḥ|| śrīma
Microfilm Details
Reel No. B 320/19
Date of Filming 12-07-1972
Exposures 25
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 01-09-2010